नव आविष्कार सहित आदित्य स्तोत्र !
ॐ दिनाधिपतये नमः ! ॐ ऋतुकर्ता प्रभाकर: ! वयं अस्माकं सूर्यं दिवसस्य स्वामी इति जानीमः ! अस्माकं पृथिवीग्रहस्य अक्षे परिभ्रमणस्य कारणेन अहोरात्रौ भवति , यदा सः अस्माकं सूर्यं परितः परिभ्रमति ! वयं सर्वे सूर्यं अस्माकं ईश्वरं प्रार्थयामः ! सूर्यं विना वयं जीवितुं न शक्नुमः! पृथिव्यां जीवनं सूर्यस्य उपरि निर्भरं भवति । सूर्यस्य गुरुत्वाकर्षणं अस्माकं सम्पूर्णं सौरमण्डलं एकत्र धारयति । सूर्यस्य तापः पृथिवीं जीवितुं पर्याप्तं उष्णं करोति । परमाणुसंलयनम् अस्माकं सूर्ये मुख्या विक्रिया अस्ति , यत्र सूर्यस्य कोरस्य अपारः दाबः तापः च हाइड्रोजनपरमाणुः संयोजयित्वा हीलियमपरमाणुः निर्मातुं बाध्यते एषा प्रक्रिया प्रकाशस्य , तापस्य च रूपेण महतीं ऊर्जां मुञ्चति , या सूर्यस्य शक्तिं ददाति । सूर्यात् प्रकाशं विना वनस्पतयः पशवः वा न स्यात् — अतः अन्नं न स्यात् , वयं च न स्याम । पृथिव्यां जीवनस्य कृते तापः प्रकाशः च महत्त्वपूर्णः भवेत् , परन्तु सूर्यः अन्यवस्तूनि अपि प्रेषयति । सूर्यः अन्यान् बहु ऊर्जां लघुकणान् च पृथिवीं प्रति प्रेषयति । पृथिव्याः रक्षात्मकं चुम्बकीयक्षेत्रं वायुमण्डलं च अ...